लोकहितं मम करणीयम्

मनसा सततं स्मरणीयम्
वचसा सततं वदनीयम्
लोकहितं मम करणीयम् (२) ॥ धृव ॥

न भोगवने रमणीयम्
न च सुखशयने शयनीयम्
अहर्निशं जागरणीयम्
लोकहितं मम करणीयम् ॥ मनसा ॥

न जातु दुःखं गणनीयम्
न च निजसौख्यं मननीयम्
कार्यक्षेत्रे त्वरणीयम्
लोकहितं मम करणीयम् ॥ मनसा ॥

दुःखसागरे तरणीयम्
कष्टपर्वते चरणीयम्
विपत्तिविपिने भ्रमणीयम्
लोकहितं मम करणीयम् ॥ मनसा ॥

गहनारण्ये घनान्धकारे
बन्धुजना ये स्थिता गह्वरे
तत्र मया संञ्चरणीयम्
लोकहितं मम करणीयम् ॥ मनसा ॥

Categories: ભજન / પદ / ગીત / કાવ્ય / ગઝલ, સંસ્કૃત | 1 Comment

Post navigation

One thought on “लोकहितं मम करणीयम्

  1. न जातु दुःखं गणनीयम्
    न च निजसौख्यं मननीयम्
    कार्यक्षेत्रे त्वरणीयम्
    लोकहितं मम करणीयम् ॥ मनसा ॥

    એકદમ સાચી વાત…આપણાં દૈનિક કર્મમાં પણ જ લોકકલ્યાણ વણાઈ જાય તો ?!…
    -તો આ સંસારની ઘણી બધી વ્યાધિઓ અને દુવિધાઓ નો અંત આવી જાય અને સમાજ તથા રાષ્ટ્ર પ્રગતિ ના પંથે આગળ ધપે.

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

Blog at WordPress.com.

%d bloggers like this: