मनसा सततं स्मरणीयम्
वचसा सततं वदनीयम्
लोकहितं मम करणीयम् (२) ॥ धृव ॥
न भोगवने रमणीयम्
न च सुखशयने शयनीयम्
अहर्निशं जागरणीयम्
लोकहितं मम करणीयम् ॥ मनसा ॥
न जातु दुःखं गणनीयम्
न च निजसौख्यं मननीयम्
कार्यक्षेत्रे त्वरणीयम्
लोकहितं मम करणीयम् ॥ मनसा ॥
दुःखसागरे तरणीयम्
कष्टपर्वते चरणीयम्
विपत्तिविपिने भ्रमणीयम्
लोकहितं मम करणीयम् ॥ मनसा ॥
गहनारण्ये घनान्धकारे
बन्धुजना ये स्थिता गह्वरे
तत्र मया संञ्चरणीयम्
लोकहितं मम करणीयम् ॥ मनसा ॥
न जातु दुःखं गणनीयम्
न च निजसौख्यं मननीयम्
कार्यक्षेत्रे त्वरणीयम्
लोकहितं मम करणीयम् ॥ मनसा ॥
એકદમ સાચી વાત…આપણાં દૈનિક કર્મમાં પણ જ લોકકલ્યાણ વણાઈ જાય તો ?!…
-તો આ સંસારની ઘણી બધી વ્યાધિઓ અને દુવિધાઓ નો અંત આવી જાય અને સમાજ તથા રાષ્ટ્ર પ્રગતિ ના પંથે આગળ ધપે.